Artwork

Inhalt bereitgestellt von Venkata Ramanan. Alle Podcast-Inhalte, einschließlich Episoden, Grafiken und Podcast-Beschreibungen, werden direkt von Venkata Ramanan oder seinem Podcast-Plattformpartner hochgeladen und bereitgestellt. Wenn Sie glauben, dass jemand Ihr urheberrechtlich geschütztes Werk ohne Ihre Erlaubnis nutzt, können Sie dem hier beschriebenen Verfahren folgen https://de.player.fm/legal.
Player FM - Podcast-App
Gehen Sie mit der App Player FM offline!

Surya Slokas - 1.Adhitya Hrudhayam,On Sun God to Fight Depression ,For Mental Strength

5:16
 
Teilen
 

Manage episode 373084397 series 3266006
Inhalt bereitgestellt von Venkata Ramanan. Alle Podcast-Inhalte, einschließlich Episoden, Grafiken und Podcast-Beschreibungen, werden direkt von Venkata Ramanan oder seinem Podcast-Plattformpartner hochgeladen und bereitgestellt. Wenn Sie glauben, dass jemand Ihr urheberrechtlich geschütztes Werk ohne Ihre Erlaubnis nutzt, können Sie dem hier beschriebenen Verfahren folgen https://de.player.fm/legal.
namassavitrē jagadēka chakṣusē jagatprasūti sthiti nāśahētavē trayīmayāya triguṇātma dhāriṇē viriñchi nārāyaṇa śaṅkarātmanē tatō yuddha pariśrāntaṃ samarē chintayāsthitam । rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥ daivataiścha samāgamya draṣṭumabhyāgatō raṇam । upāgamyābravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥ rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam । yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥ ādityahṛdayaṃ puṇyaṃ sarvaśatru-vināśanam । jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥ sarvamaṅgaḻa-māṅgaḻyaṃ sarvapāpa-praṇāśanam । chintāśōka-praśamanaṃ āyurvardhanamuttamam ॥ 5 ॥ raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam । pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram ॥ 6 ॥ sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ । ēṣa dēvāsura-gaṇān lōkān pāti gabhastibhiḥ ॥ 7 ॥ ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ । mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ ॥ 8 ॥ pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ । vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ॥ 9 ॥ ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān । suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ ॥ 10 ॥ haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān । timirōnmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakōṃ'śumān ॥ 11 ॥ hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ । agnigarbhō'ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥ vyōmanātha-stamōbhēdī ṛgyajuḥsāma-pāragaḥ । ghanāvṛṣṭirapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ ॥ 13 ॥ ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ । kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ ॥ 14 ॥ nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ । tējasāmapi tējasvī dvādaśātma-nnamō'stu tē ॥ 15 ॥ namaḥ pūrvāya girayē paśchimāyādrayē namaḥ । jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ ॥ 16 ॥ jayāya jayabhadrāya haryaśvāya namō namaḥ । namō namaḥ sahasrāṃśō ādityāya namō namaḥ ॥ 17 ॥ nama ugrāya vīrāya sāraṅgāya namō namaḥ । namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ ॥ 18 ॥ brahmēśānāchyutēśāya sūryāyāditya-varchasē । bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ ॥ 19 ॥ tamōghnāya himaghnāya śatrughnāyā mitātmanē । kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ ॥ 20 ॥ tapta chāmīkarābhāya vahnayē viśvakarmaṇē । namastamō'bhi nighnāya ravayē lōkasākṣiṇē ॥ 21 ॥ nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ । pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ ॥ 22 ॥ ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ । ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām ॥ 23 ॥ vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha । yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ॥ 24 ॥ phalaśrutiḥ ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha । kīrtayan puruṣaḥ kaśchinnāvaśīdati rāghava ॥ 25 ॥ pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim । ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi ॥ 26 ॥ asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi । ēvamuktvā tadāgastyō jagāma cha yathāgatam ॥ 27 ॥ ētachChrutvā mahātējāḥ naṣṭaśōkō'bhavattadā । dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān ॥ 28 ॥ ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān । trirāchamya śuchirbhūtvā dhanurādāya vīryavān ॥ 29 ॥ rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat । sarvayatnēna mahatā vadhē tasya dhṛtō'bhavat ॥ 30 ॥ adha raviravadannirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ । niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti ॥ 31 ॥ ityārṣē śrīmadrāmāyaṇē vālmikīyē ādikāvyē yuddhakāṇḍē pañchādhika śatatamaḥ sargaḥ ॥ -- Aditya Hrudayam Read full text in Vignanam App: https://vignanam.page.link/tmPmCCwWz4wbVoV88
  continue reading

238 Episoden

Artwork
iconTeilen
 
Manage episode 373084397 series 3266006
Inhalt bereitgestellt von Venkata Ramanan. Alle Podcast-Inhalte, einschließlich Episoden, Grafiken und Podcast-Beschreibungen, werden direkt von Venkata Ramanan oder seinem Podcast-Plattformpartner hochgeladen und bereitgestellt. Wenn Sie glauben, dass jemand Ihr urheberrechtlich geschütztes Werk ohne Ihre Erlaubnis nutzt, können Sie dem hier beschriebenen Verfahren folgen https://de.player.fm/legal.
namassavitrē jagadēka chakṣusē jagatprasūti sthiti nāśahētavē trayīmayāya triguṇātma dhāriṇē viriñchi nārāyaṇa śaṅkarātmanē tatō yuddha pariśrāntaṃ samarē chintayāsthitam । rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥ daivataiścha samāgamya draṣṭumabhyāgatō raṇam । upāgamyābravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥ rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam । yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥ ādityahṛdayaṃ puṇyaṃ sarvaśatru-vināśanam । jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥ sarvamaṅgaḻa-māṅgaḻyaṃ sarvapāpa-praṇāśanam । chintāśōka-praśamanaṃ āyurvardhanamuttamam ॥ 5 ॥ raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam । pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram ॥ 6 ॥ sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ । ēṣa dēvāsura-gaṇān lōkān pāti gabhastibhiḥ ॥ 7 ॥ ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ । mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ ॥ 8 ॥ pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ । vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ॥ 9 ॥ ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān । suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ ॥ 10 ॥ haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān । timirōnmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakōṃ'śumān ॥ 11 ॥ hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ । agnigarbhō'ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥ vyōmanātha-stamōbhēdī ṛgyajuḥsāma-pāragaḥ । ghanāvṛṣṭirapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ ॥ 13 ॥ ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ । kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ ॥ 14 ॥ nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ । tējasāmapi tējasvī dvādaśātma-nnamō'stu tē ॥ 15 ॥ namaḥ pūrvāya girayē paśchimāyādrayē namaḥ । jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ ॥ 16 ॥ jayāya jayabhadrāya haryaśvāya namō namaḥ । namō namaḥ sahasrāṃśō ādityāya namō namaḥ ॥ 17 ॥ nama ugrāya vīrāya sāraṅgāya namō namaḥ । namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ ॥ 18 ॥ brahmēśānāchyutēśāya sūryāyāditya-varchasē । bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ ॥ 19 ॥ tamōghnāya himaghnāya śatrughnāyā mitātmanē । kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ ॥ 20 ॥ tapta chāmīkarābhāya vahnayē viśvakarmaṇē । namastamō'bhi nighnāya ravayē lōkasākṣiṇē ॥ 21 ॥ nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ । pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ ॥ 22 ॥ ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ । ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām ॥ 23 ॥ vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha । yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ॥ 24 ॥ phalaśrutiḥ ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha । kīrtayan puruṣaḥ kaśchinnāvaśīdati rāghava ॥ 25 ॥ pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim । ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi ॥ 26 ॥ asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi । ēvamuktvā tadāgastyō jagāma cha yathāgatam ॥ 27 ॥ ētachChrutvā mahātējāḥ naṣṭaśōkō'bhavattadā । dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān ॥ 28 ॥ ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān । trirāchamya śuchirbhūtvā dhanurādāya vīryavān ॥ 29 ॥ rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat । sarvayatnēna mahatā vadhē tasya dhṛtō'bhavat ॥ 30 ॥ adha raviravadannirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ । niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti ॥ 31 ॥ ityārṣē śrīmadrāmāyaṇē vālmikīyē ādikāvyē yuddhakāṇḍē pañchādhika śatatamaḥ sargaḥ ॥ -- Aditya Hrudayam Read full text in Vignanam App: https://vignanam.page.link/tmPmCCwWz4wbVoV88
  continue reading

238 Episoden

Alle episoder

×
 
Loading …

Willkommen auf Player FM!

Player FM scannt gerade das Web nach Podcasts mit hoher Qualität, die du genießen kannst. Es ist die beste Podcast-App und funktioniert auf Android, iPhone und im Web. Melde dich an, um Abos geräteübergreifend zu synchronisieren.

 

Kurzanleitung